A 62-1 Śivasūtravivṛtti
Manuscript culture infobox
Filmed in: A 62/1
Title: Śivasūtra
Dimensions: 24 x 11 cm x 11 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/356
Remarks:
Reel No. A 62/1
Inventory No. 66947
Title Śivasūtravivṛtti
Remarks
Author
Subject Śiva Tantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 24.0 x 11.0 cm
Binding Hole(s)
Folios 10
Lines per Page 8
Foliation figures middle right-hand margin of the verso
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 1/356
Manuscript Features
Available folios are: 45r–55v; contains third chapter Āṇavopāyaprakāśanam
Excerpts
«Beginning:»'
yogīṃdro visargaśaktyā svarūoātmavijñānapadasthaḥ sa jñātā karttā cāvagantavyaḥ tadā cāsya
heyaṃ tuchatāṃ (pu)nar upādeyatām āsādayatī(ti) vyācakṣate || etac ca na naḥ pratibhāti
padārthasaṅgater nācicāritvāt pratisūtraṃ cedṛśo vyākhyākramastha(!) sahasraśo darśayituṃ
praśakyatvāt asya ca || 29 || svaśaktipracayo sya viśvam || yato yaṃ śivatulya uktas tathā
yathāśaktasyo sya jagatkṛt svaṃ ityāmnāyadṛṣṭyā śivasya viśvaṃ svaśaktimayaṃ tathāsyāpi
svasaṃvedātmanaḥ śakteḥ pracayaḥ kriyāśaktisphuraṇarūpo vikāśo viśvam || (fol. 45r1–7)
«End:»
soyam āgamasaṃvādaspaṃdasaṃgatisundarā |
vṛttiḥ saiva rahasyārthe śivasūtreṣu darśitā ||
śivarahasyanidarśanasaṃstavan
navanavāmṛtasārarasolvaṇāṃ |
sukṛtino ramayantu bhavd vide
sphuṭam imāṃ śivasūtravimarśinīm ||
iyam arocakīnāṃ cucibarddhinī
pariṇatiṃ tanute paramāṃ mateḥ |
rasanamātra sa eva sudhaughavan
mṛtijarājananādibhayāpahṛt ||
dehaprāṇasukhādibhiparimitāhantādibhiḥ saṃvṛtaṃ |
caitanyaṃ cinute nijaṃ na sumahan māheśvaraṃ svaṃ janaḥ |
madhye bodhasudhā (fol. 55v2–8)
«Sub-colophon:»
iti śrīśivasūtravivṛtāvāṇavopāyaprakāśanaṃ nāma tṛtīya unmeṣaḥ || (fol. 55v1–2)
Microfilm Details
Reel No. A 62/1
Date of Filming none
Exposures 15
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS/RA
Date 13-09-2012
Bibliography